Pūjā / Offerings | Comments | ||
Youtube | Youku |
New/Update 2021-02-06 |
|
(Click Blue Text to Download) |
(Click Green Text to Internal Link) |
|
||
New 2020 05-06 |
1) Ārya-avalokiteśvara-ekādaśa-mukha-nāma-dhāraṇī 2) Download PDF 3) Only Dhāraṇī MP3 (Use a Player to Play Continuously) 。This dhāraṇī is specifically aiming at the eradication of epidemics outbreak including Coronavirus in all the countries. Please spread it out. Your kind dissemination carries great merits.
|
|
Update 2020 04-12 |
Epidemics Prevention Mantra / Intro / Bodhisattvā's Name 。Player Version (108X / 14:37) Nama ārya-tasito bodhisattvāya mahāsattvāya mahā-kāruṇikāya (X7)
Dama
sima sani sato hūm. Umu
sami sani sato hūm. Imi
sima sani sato hūm. Huru
sima sani sato hūm. (X21 or more) |
|
Update 2020 04-10 |
Merits Passing (X3) May the merits of chanting this Epidemic Prevention Mantra be diverted to the multiple worlds of energy in the universe, by use of majestic spiritual power to resolve the Coronavirus epidemic. We sincerely pray to the Buddhas and Bodhisattvas to resolve all kinds of epidemic disasters in all the countries, may the people be free from the Covid-19 disease and everyone be safe, healthy and suffering-free. 。This Merits Passing is specifically aiming at the eradication of all kind of epidemic outbreak for the whole world, including the Coronavirus. If there is a new type of virus in the future, just clearly specifies the name of the new virus in the Merit Passing. The effects of congregation is even more remarkable and at this critical moment, it's not necessary must physically chant together, instead, chanting at respective homes but at the same timing would give the same remarkable effects. 。When chanting the mantra, a Buddhist observed that the Tasito Bodhisattvā appeared in white cloth with slanted lapel. The scene was a celestial doctor feeding medicine soup to help to get rid of the black sickness and the sickness was emanating from infected bodies. |
|
New 2020 12-11 |
Vipula-māhātmya-suvarṇa-tejo-maṇḍala-jaya-uṣṇīṣa-jvala-ujjvālita-śrī-vyūha-rājāya Dhāraṇī 。This dhāraṇī is unique and powerful in eliminating disasters of bad fate, diseases, epidemics, pandemic, infectious diseases and etc. |
The original text of the names, mantras, pujas and dharanis are in Sanskrit. Other languages are only transliterated, therefore Sanskrit pronunciation is the original source and it has absolute incredible differences in energies and effects.
Note that the names, mantras, pujas and dharanis are mainly transliterated from Buddhist Tripitaka Scriptures (大藏經) and Indian Sanskrit, therefore we apologise that it is inherently no proper English word or Latin alphabet to express the title.
No |
State |
MP3 / Picture |
Bodhisattvā's Names | ||
1) |
New 2019 04-15 |
Vajra-anaṅga-mañjuśrīyā / Mantra Nama ārya vajra-anaṅga-mañjuśrīyā bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
|
New 2020 04-08 |
Pūjā to Vajra-anaṅga-mañjuśrīyā Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya vajra-anaṅga-mañjuśrī bodhisattvā viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
Update 2020 01-06 |
Vajra-anaṅga-mañjuśrīyā's Picture
|
|
2) |
Update 2019 01-19 |
Nama ārya gandha-sugandha bhiṣajyāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
|
Update 2020 04-08 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya-gandha-sugandha-bhiṣajya bodhisattva viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
Update 2020 04-17 |
Bhiṣajyāya's Picture
|
|
3) |
Nama ārya-mañjuśrī bodhisattvāya mahāsattvāya
|
|
|
Update 2020 04-08 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya-mañjuśrī bodhisattva viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
|
|
|
4) |
Nama ārya-avalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
|
|
Update 2020 04-08 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya-avalokiteśvara bodhisattva viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
5) |
Nama ārya mahā-sthāma-prāptāya bodhisattvāya mahāsattvāya mahā-sthāma-vīryāya
|
|
6) |
Nama ārya kṣiti-garbhāya bodhisattvāya mahāsattvāya
|
|
|
Update 2020 04-08 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya kṣiti-garbha bodhisattva viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
7) |
Nama ārya samanta-bhadrāya bodhisattvāya mahāsattvāya
|
|
|
Update 2020 04-08 |
Om, amogha maṇi-pūjā mantra pra-sava vi-kurvite, samanta ārya-samanta-bhadra bodhisattva-viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
|
New 2020 02-20 |
Namas triya-dhvikānāṃ sarva tathāgatānām. Oṃ, vi-pula parama ārya-samanta-bhadra bodhisattva praṇidhāna-caryā vega pra-viṣṭa pari-pūraṇe svāhā
|
8) |
Nama ārya mārīcīye bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
|
|
Update 2020 04-08 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta sūrya-mārīcy adhi-daivata viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
9) |
Namo maitreya bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
|
10) |
Mahā-pratisarā-vidyā-rāja
|
|
11) |
New 2019 09-28 |
Tārāya
/
Mantra
|
|
Update 2020 05-10 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite samanta mahā-karuṇā praṇidhi caryā sāgaropama gambhīre ārya-tārā bhaṭṭārika viṣayam ā-bharana gandha-sugandha maṇi-ratna gandha-puṣpa pra-varsana svāhā
|
12) |
Update 2020 04-08 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya sai-baba bhagavan viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
13) |
New 2020 02-03 |
Su-yaśa
|
|
Update 2020 04-08 |
Pūjā to Su-yaśa
|
|
New 2020 02-03 |
Su-yaśa Dhāraṇī
|
|
New 2020 02-03 |
|
14) |
New 2020 04-12 |
Nama ārya-tasito bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
|
New 2020 04-12 |
Pūjā to Tasito
|
15) |
New 2020 05-09 |
Nama ārya raśmi-dhvajāya bodhisattvāya mahāsattvāya
|
16) |
New 2020 05-09 |
Nama ārya jñāna-agrāya bodhisattvāya mahāsattvāya
|
17) |
New 2020 05-09 |
Nama ārya indriya-nigraha-praśāntāya bodhisattvāya mahāsattvāya
|
18) |
New 2020 05-09 |
Nama ārya praṇidhi-jñānāya bodhisattvāya mahāsattvāya
|
19) |
New 2020 12-10 |
Nama ārya-vasu-dhārīyā bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
New 2020 12-10 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya-vasu-dhārī bodhisattva viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
|
20) |
New 2020 12-09 |
Oṃ, vasu-dhārī, mahā-dhana saṃ-varṣaty ā-dhāyika svāhā
|
No |
State |
MP3 / Picture |
Short Mantra | ||
1) |
Update 2020 04-23 |
Ārya-vajra-anaṅga-mañjuśrī-hṛdayaṃ Dhāraṇī / Bodhisattvā's Name / Pūjā & Picture Om, ārya-mañju-ghoṣa hṛd-ja parama-siddha vaśī-karaṇa mantra vidyā-bala kāma-mūta makṣū ut-pādaya, iti pītalam ākāra ṣaḍ-bhujāṃ ṣoḍaśa-varṣaka nava-yauvana śṛṅgāra ārya-vajra-anaṅga-mañjuśrī-bodhisattva dhāraṇī svāhā
|
2) |
Update 2020 04-23 |
Ārya-vajra-anaṅga-mañjuśrī-mahā-hṛdayaṃ / Bodhisattvā's Name / Pūjā & Picture |
Om, ārya-mañju-ghoṣa hṛd-ja parama-siddha vaśī-karaṇa mantra vidyā-bala kāma-mūta makṣū ut-pādaya, iti pītalam ākāra ṣaḍ-bhujāṃ, prathama bhujabhyaṃ pūraṇa ā-karṇaṃ raktot-pala-karṇika vāṇa saṃ-dhaya aṅgārikā cāpa bhṛtaṃ; dakṣiṇa-pāṇi dvayaṃ khaḍga prākāśa hastaṃ, vāma-pāṇi dvayaṃ puṣkara rakta aśoka pallava puṣpa dharaṃ, śikhā akṣobhya-tathāgata-pratimā jaṭā-mukuṭinaṃ, praty-ālīḍha-pada-sthitaṃ, ṣoḍaśa vārṣaka nava-yauvana śṛṅgāra ārya-vajra-anaṅga-mañjuśrī-bodhisattva dhāraṇī svāhā
|
||
3) |
Update 2020 01-22 |
Transfer Merits to Ārya Vajra-anaṅga-mañjuśrīyā Bodhisattvāya Mahāsattvāya Mahā-kāruṇikāya / Bodhisattvā's Name / Pūjā & Picture Oṃ, sakala guṇa buddha-bodhisattva-nāma-dheya-grahanaṃ vā gāyatrī mantra dhāraṇī paṭhitā pari-ṇāmane ārya vajra-anaṅga-mañjuśrīyā bodhisattvāya mahāsattvāya mahā-kāruṇikāya
|
4) |
Mañjuśrīyā Mantra01
/
Om, ārya-mañjuśrī bodhisattva mahāsattva mahā-jñāna-āloka adhiṣṭhānādhiṣṭhite, ajñāna-āvaraṇa vi-śodhane svāhā
|
|
5) |
Mañjuśrīyā Mantra02
/
Nama ārya mañjuśrī-kumāra-bhūtāya. Tadyathā, om, ā-bhīla huṃ kāṅkṣā cheda svāhā
|
|
|
|
|
6) |
Mañjuśrīyā Mantra03
/
Nama ārya-mañjuśrī bodhisattvāya mahāsattvāya. Tadyathā, om, ā-rakṣa janaya svāhā
|
|
7) |
Mañjuśrīyā Mantra04
/
Nama ārya-mañjuśrī bodhisattvāya mahāsattvāya. Om, dṛhyaṃ svāhā
|
|
8) |
Update 2020 09-29 |
Vara-da Dhāraṇī / Avalokiteśvarāya's Name / Avalokiteśvarāya's Pūjā Nama ārya-avalokiteśvarāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Tadyathā, oṃ, vara-da vara-da, sā-kalya abhi-prāya māma ā-dhāyika svāhā
|
9) |
Update 2020 06-21 |
Cāru Cañcalā-bhogendrāya Mantra
/
Namah saptānāṃ samyak-saṃbuddha koṭīnāṃ. Tadyathā, oṃ, cāru cañcalā-bhogendrāya svāhā
|
|
Update 2020 06-21 |
Pūjā to Cāru Cañcalā-bhogendrāya Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta cāru cañcalā-bhogendra viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
Cāru Cañcalā-bhogendrāya Mudre
|
||
10) |
Tārāya Hrdayam
/
Oṃ, tāre uttare kṣaṇa kāmatā sādhanī svāhā
|
|
|
New 2019 10-09 |
Bodhisattvā's Name + Hrdayam Nama ārya tārāya bodhisattvāya mahāsattvāya mahā-kāruṇikāya. Oṃ, tāre uttare kṣaṇa kāmatā sādhanī svāhā
|
11) |
Update 2020 12-02 |
Oṃ, kāñcana-prabha viśeṣa mahā-mayūra-vidyā-dharendrāya svāhā
|
|
Update 2020 12-02 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite samanta kāñcana-prabha viśeṣa mahā-mayūra-vidyā-dharendra viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
12) |
Kṣiti-garbhāya Mantra
/
Oṃ, mahā-kāruṇikā praṇidhi-cakra-maṇḍala viśeṣa māhātmya ārya kṣiti-garbha bodhisattva mahāsattva sākalya naraka-pāta janaṃ ni-khila pari-trāṇe, pratijñām-ārūḍhaḥ naraka a-śūnya nir-upādāna samyak-saṃbodhi svāhā
|
|
13) |
Update 2021 02-04 |
Oṃ, kurukule bhaṭṭārika dhūmala-rakta rūpa-saṃpannā śobhā prā-sādika, vi-citra maṇi-ratna muktikā deha alaṃ-kṛta, rucira abhi-rati kusuma kārmukin vāṇa saṃ-dhaya sa-kala kāmanām ā-dhāyikā svāhā
|
|
Update 2021 02-04 |
Pūjā to Dhūmala-rakta Rūpa-saṃpannā Kurukule Adhi-daivatā Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta dhūmala-rakta rūpa-saṃpannā kurukule bhaṭṭārika viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna kara-bhūṣaṇa nīla-muktā-hāra gandha-puṣpa pra-varṣaṇa svāhā
|
14) |
New 2019 11-04 |
Namo ṛṣabha-mahā-devatāya. Oṃ, cintāmaṇi prātihārya sidhya, bhāgya bhoga puṣṭi-kara anu-prādana svāhā
|
|
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ṛṣabha-mahā-devatā-viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
15) |
New 2019 12-24 |
Uttara-āṣāḍhā Sapta-jyotir-gaṇa Mantra Oṃ, candra-sūrya-nakṣatrā uttara-āṣāḍhā sapta-jyotir-gaṇa vi-jaya bhūri sthāma jvala uj-jvālita, sarva niyati-patita karma-pāka pra-hāṇa; sa-kala abhi-prāya mama sādhana, mahā tejo-bala pañca-śata-yojana antar-gata pari-pālaya me sa-parivārā, sarva māra-maṇḍala bhūta kṛtyakā prati-vārayati, sākalya duṣṭa nāga yakṣa prati-ghāta vi-jaya tejo-bala ekadā sam-uccheda svāhā
|
|
New 2020 03-11 |
Pūjā to Uttara-āṣāḍhā Sapta-jyotir-gaṇa Om, amogha maṇi-pūjā mantra pra-sava vi-kurvite, samanta candra-sūrya-nakṣatrā uttara-āṣāḍhā sapta-jyotir-gaṇa viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
16) |
New 2020 06-21 |
Oṃ, jambhala-bhogeśvarāya svāhā
|
|
New 2020 06-21 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta jambhala-bhogeśvara viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
17) |
New 2020 06-21 |
Oṃ, cañcalā-bhogendrāya svāhā
|
|
New 2020 06-21 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta cañcalā-bhogendra viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
18) |
New 2020 06-21 |
Oṃ, capalā-bhogendrāya svāhā
|
|
New 2020 06-21 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta capalā-bhogendra viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
19) |
New 2020 10-27 |
Vajrasattva praṇidhāna-bala-vaśitā Sākalya Pāpa-karman Mantra Oṃ, vajrasattva praṇidhāna-bala-vaśitā sākalya pāpa-karman sam-uccheda huṃ paṭOṃ, vajrasattva praṇidhāna-bala-vaśitā sākalya pāpa-karman sam-uccheda huṃ paṭ
|
20) |
New 2021 01-13 |
Om, acala-nātha-vajra rūpa-piṅgala bhairava veṣa ananta yojana bṛhad, daṃṣṭrā-karāla-udghāṭe, kapila-ūrdhva-keśa jvāla-ujjvalite, a-cchambhita sarva-aṅga jvalita-anale, dakṣiṇa-pāṇi kulika-nāgendra-veṣṭita khaḍga-paṭṭisa haste, sa-kala vighnā māra-pāpīyaḥ praty-arthika bala-vegavat pra-mathane huṃ paṭ
|
|
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vikurvite, samanta acala-nātha vidyā-rāja viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
21) |
Update 2020 01-22 |
Namo ratna-trayāya. Oṃ, kala-svara paṭhita sakala sārya mantra dhāraṇī sūtraṃ pada-vyañjana pari-pūraṇe svāhā
|
No |
State |
MP3 / Picture |
Other Pūjā / Offerings / Information
。Chanting puja is
indirectly creating great merits and
chant at least 7 times
for each selected puja. |
||
|
||
1) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya pratyeka-buddha viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
2) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta ārya arhanta viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
3) |
Update 2021 02-06 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta mahā-brahma-loka ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
4) |
Update 2021 02-06 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta indra-loka ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
5) |
New 2021 02-06 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta śakra-janitrī viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
6) |
Update 2021 02-06 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta deva-indra viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
7) |
Update 2021 02-06 |
Pūjā to Cātur-mahā-rāja-kāyika Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta cātur-mahā-rāja-kāyika-loka ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
8) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta kāma-dhātu devatā viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
9) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta śrī-mahā-devī-viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
10) |
Update 2020 03-19 |
Pūjā to Divya-nāga / Dragons in Heaven Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta sarva divya-nāga viṣayam ā-bharaṇa gandha-sugandha cintā-maṇi gandha-puṣpa aṣṭa-aṅgopeta-vāri pra-varṣaṇa svāhā
|
11) |
Update 2020 03-19 |
Pūjā to Sāgara-nāga-rājaya / Dragons in Ocean Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta sarva sāgara-nāga-rāja viṣayam ā-bharaṇa gandha-sugandha cintā-maṇi gandha-puṣpa aṣṭa-aṅgopeta-vāri pra-varṣaṇa svāhā
|
12) |
Update 2020 03-19 |
Pūjā to Mahā-nadī nāga-rājaya / Dragons in Big River Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta sarva mahā-nadī nāga-rāja viṣayam ā-bharaṇa gandha-sugandha cintā-maṇi gandha-puṣpa aṣṭa-aṅgopeta-vāri pra-varṣaṇa svāhā
|
13) |
Update 2020 03-19 |
Pūjā to Hrada nāga-rājaya / Dragons in Lake Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta sarva hrada nāga-rāja viṣayam ā-bharaṇa gandha-sugandha cintā-maṇi gandha-puṣpa aṣṭa-aṅgopeta-vāri pra-varṣaṇa svāhā
|
14) |
Update 2020 03-19 |
Pūjā to Nāga-kula / All Dragons Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta sarva nāga-kula viṣayam ā-bharaṇa gandha-sugandha cintā-maṇi gandha-puṣpa aṣṭa-aṅgopeta-vāri pra-varṣaṇa svāhā
|
15) |
Update 2020 11-04 |
Pūjā to Mahā-tejo-bala Ucchuṣma-vajra Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta mahā-tejo-bala ucchuṣma-vajra viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
16) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta yakṣa viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
17) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta gandharva viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
18) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta kiṃnara viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
19) |
Update 2020 04-26 |
Pūjā to Nala-kubāra Adhi-daivata Om, amogha maṇi pūjā mantra pra-sava vikurvite, samanta nala-kubāra adhi-daivata viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa madhu-mantha bhojana-viśeṣa pra-varṣaṇa svāhā
|
20) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vikurvite, samanta vināyaka viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
21) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta bhṛgu-mahā-ṛṣi-viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
22) |
Update 2020 04-26 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta asura viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna gandha-puṣpa pra-varṣaṇa svāhā
|
23) |
Update 2020 08-31 |
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta yama-pati viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna pari-skāra vividha praṇīta-bhojana madhu-parka gandha-puṣpa pra-varṣaṇa svāhā
|
24) |
Update 2020 08-31 |
Pūjā to Dṛḍhā-pṛthivī-devatā / Earth Gods
/
Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta dṛḍhā-pṛthivī-devatā viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna pari-ṣkāra vividha praṇīta-bhojana madhu-parka gandha-puṣpa pra-varṣaṇa svāhā
|
25) |
New 2020 08-31 |
Pūjā to Bhoga Ādhāyaka Ṭhakkura Om, amogha maṇi pūjā mantra pra-sava vi-kurvite, samanta bhoga ādhāyaka ṭhakkura viṣayam ā-bharaṇa gandha-sugandha maṇi-ratna pari-ṣkāra vividha praṇīta-bhojana madhu-parka gandha-puṣpa pra-varṣaṇa svāhā
|
(X3) | ||
No |
State |
MP3 |
Others - Special Celestial Mantras / Intro | ||
1) |
|
|
2) |
Update 2020 04-05 |
Tasi mohi osi om.
Timo ohi situ om.
Ti-i mohi situ om.
Tori mohi situ om.
Tora li-hi situ om.
Tiri mohi situ om.
Pata sihi situ om.
Turu sihi situ om.
(X7 or more) Namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya (X7) / Buddha's Name Audio
|
|
Update 2020 06-22 |
。This is a repentance specially after chanting the Creditors Resolving Mantra.
|
3) |
Update 2020 04-23 |
Litigation, Karma, Destined Fate Resolving Mantra
Tachi mohi, ti-o chimo, om.
Lisi mohi, tosi omo, om.
Disi moho, ta-o mimo, om.
Susi mohom, ti-o himo, om.
Tasi moho, o-hi homo, om.
Tosi moho, hi-o si-mo, om.
Tasi o-hi, ti-o hi-mo, om.
Tisi lo-o, hi-o simo, om.
Tosi moho, o-hi simo, om.
Toli siho, o-hi o-mo, om.
Toli
sato, o-si o-mo, om. Toli sito, o-hi o-mo, om.
Tasi suli,
o-hi o-mo, om. (X7 or more) Namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya (X7) / Buddha's Name Audio
|
|
Passing Merits (refer to Chinese Webpage Mantra No. 6) 。This is self-passing merits specially after chanting the Litigation, Karma, Destined Fate Resolving Mantra.
|
|
4) |
Update 2020 04-05 |
Heavy & Light Karma Resolving Mantra
Tamo simo hi-o sito, om.
Timo situ hisi to, om.
Turu
simo hisi to, om. Turu sasi hisi to, om.
Turu sasi hosi
to, om. Turu hūṃ si hosi to, om.
Turu hisi susi to, om.
Taru hisi ohi to, om.
Turu sasi ohi to, om.
Tasa hisi
ohi to, om. Turu hisi osi to, om.
Turu husi osi to, om.
Toru hisi osi to, om.
Torai hisi osi to, om.
Tara hisi
osi to, om. Suto hisi osi to, om.
Tara hisi osi to, om.
(X7 or more) Namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya (X7) / Buddha's Name Audio
|
5) |
Update 2020 04-05 |
Cardiovascular Clog Resolving Mantra
Ito simo, tuti sa toti.
Mosi lutu, sichi oto, om.
Bochi
tomi, tili tochi, om. Toli sami, tochi ili, om.
Poto
simo, sito sato, om. (X7 or more) Namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya (X7) / Buddha's Name Audio
|
6) |
Update 2020 04-05 |
Ah sa si eo, chi bo li ta.
Su qi eo har, su ta mi.
To eo
to ta, si mi tu ta. Si ha hi chi mo ta si, om.
(X7 or more) Namo bhagavate amitābhāya tathāgatāya arhate samyak-saṃbuddhāya (X7) / Buddha's Name Audio
|
1) You are strongly recommended to chant at least 7 times of each preferred and selected name, mantra, pūjā and others.
2) Briefings :-
A)
Śākyamunaye
and
Pūjā to Śākyamunaye
To have better effects, you are recommended to chant at least 7 times of Śākyamunaye's name prior to
your daily's chanting homework.
B)
Epidemics Prevention Mantra
/
Special Celestial Mantras
The words used in this mantra are not Sanskrit, but are the language of
other heavenly beings in different dimension (celestial language) and
you may chant it in Sanskrit pronunciation.
3)
Pūjā's Information
There are many misunderstandings about the pujas and inappropriately
thinking that the pujas can be used to salvage / rescue ancestors and other lower
levels of sentient beings. Note that pujas shall only be used to give
offerings to beings of higher spiritually states and/or with official
positions.
You are recommended to chant 3 times of "May all Spiritual Beings please
Return to Your Own Residence" after finished chanting of puja so that
all the relevant or non-relevant beings to return back.
4)
Links
Romanised Buddhist Sanskrit Transliteration Website (Rawang Buddhist Association
of Malaysia)
Youtube
(If the pronunciations of the Youtube video is different from this
webpage, the correctness of this webpage shall prevail)
Youku
(If the pronunciations of the Youku video is different from this
webpage, the correctness of this webpage shall prevail)
5)
Others
= Recommended to be part of your daily homework.
Do not need to chant the Title but straight to chant the Sanskrit
directly.
If there is any update on this webpage, you may make use of "Webpage
Monitoring" tool to notify you :-
a) VisualPing (Web-based Version)
b)
WebSite-Watcher (PC
and Mobile Version)
c)
Wachete (Microsoft Store)
d)
Distill Web Monitor (Chrome Store)
e)
China PC Version
I hope that visitors can help : If you click on any of the above link
and find the following issues, please send an email to
demologin@gmail.com to inform me to correct it :-
a) 404 Error (indicates that the link is lost or the requested PDF / MP3
could not be found in the server);
b) The Sanskrit does not match the MP3's pronunciation.
Your timely notification with your own initiative will help others
indirectly, appreciated.
If you still have problem of pronunciation after listening to the MP3
audio, you can contact me directly, and kindly
introduce your name, country and background
:-
(Click here to return to Top Page)
* ~ * ~ * ~ * ~ * ~ *
May the Merits of Propagation of this Webpage to be Transferred to
Ārya Vajra-Anaṅga-Mañjuśrīyā Bodhisattvāya Mahāsattvāya Mahā-Kāruṇikāya
Wishing All the Best & Appreciated
* ~ * ~ * ~ * ~ * ~ *
Locations of Visitors
Visits (wef 27 Oct 2019)